B 512-18 Vīracintāmaṇi

Manuscript culture infobox

Filmed in: B 512/18
Title: Vīracintāmaṇi
Dimensions: 26.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/320
Remarks:


Reel No. B 512/18

Inventory No. 106049

Title Vīracintāmaṇi

Remarks ascribed to Vyāsa’s Dhanurveda

Author Śārṅgadhara

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Binding Hole(s)

Folios 6

Lines per Folio 16–17

Foliation figures on the verso, in the left hand margin under the abbreviation vī. ciṃ and in the right hand margin without abbrevitaion

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/320

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


īśvaroktād dhanurvedād vyāsarūpisubhāṣitāt ||

padmāny ākṛṣya racito graṃthaḥ saṃkṣepato mayā || 1 ||


vinā śastradhanaṃ nānyo dhanurvedasya pāragāḥ ||

ataḥ svapne niśi prāptāc chivāt tavtavicāraṇāt || 2 ||


ataḥ saṃdehadolāyāṃ ropanīyaṃ na māsanaṃ ||

graṃthe [ʼ]smin cāpacaturair variciṃtāmaṇau kvacit || 3 ||


yasyābhyāsaprasādena niḥpadmaṃ te dhanurddharāḥ ||

yetā naḥ parasainyānāṃ tasyābhyāso vidhīyatāṃ || 4 || (fol. 1v1–3)


End

saṃpūjya mahatīṃ senāṃ caturaṃgī mahīpatiḥ ||

vhyūhayitvāpanān śūnān sthāpayej japalipsayā || 14 ||


alpāyāṃ brahmahatyāyāṃ vāsenāyam iti niścayaḥ ||

harṣoyoś(!) ca gaṇasyāpi jayalakṣaṇam ucyate || 15 ||


nanvenaṃ vāyavo yāṃti puruṣā yāṃti yāṃsi ca ||

anu sarve [ʼ]pi piśitā yasya yāṃti raṇe japaḥ || 16 ||


apūrṇe caiva maṃtavyaṃ saṃpūrṇe naiva sidhyati ||

tasmād dhairyaṃ prakarttavyaṃ haṃtavyāparavāhinī || 17 ||


jite lakṣmīr mṛte svargaḥ kīrtiś ca dhanaśītale ||

tasmād dhairyaṃ vidhātavyaṃ haṃtavyā patravāhinī || 18 || (6v11–14)


Colophon

iti yuddhavidhiḥ || iti bhagavato vyāsasya dhanurvedaśārṅgadharaviracite vīraciṃtāmaṇiḥ samāptaḥ || (fol. 6v14–15)

Microfilm Details

Reel No. B 512/18

Date of Filming 12-08-1917

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 19-09-2011

Bibliography